________________
(स)
घुमणभाव्याकरणम्,
vvvvvvvv
UVvvvvvvvvv
मानम् ॥६।४ । १६९ ॥ प्रथमान्ताषष्ठयर्थे यथोक्तं प्रत्ययः स्यन्तं चेन्मानम् ॥ द्रौणिकः । खारीको राशिः॥
जीवितस्य सन् ॥ ६।४ । १७० ॥ जीवितमानार्थात्स्यन्तात्षष्ठयर्थे यथोक्तं प्रत्ययस्तस्य च न लुप् । षाष्टिकः । द्विषाष्टिको ना ॥
संख्यायाः संघसूत्रपाठे ॥६।४ । १७१ ॥
अस्मात् स्यन्तादस्यमानमित्यर्थे यथोक्तं प्रत्ययः षष्टयर्थश्चेत्सङ्घः सूत्रं पाठो वा । पञ्चकः सङ्घः । अष्टकं पाणिनीयं मूत्रम् । अष्टकः पाठः ॥
नाम्नि ॥ ६ । ४ । १७२ ॥ .. संख्यार्थात्तदस्य मानमित्यर्थे प्रत्ययः ॥ पञ्चकाः शकुनयः ॥
. विंशत्यादयः ॥ ६।४ । १७३॥ : तदस्य मानमित्यर्थे साधयो नानि ॥ द्वौ दशनी मानषा विंशनिः । त्रिंशत् ॥
शंचात्वारिंशम् ॥६। ४ । १७४॥ ... त्रिंशञ्चत्वारिंशदित्येताभ्यां तदस्य मानमित्यर्थे ऽण् नाम्नि ॥ शानि चाखारिंशानि ब्राह्मणानि ।।
पञ्चदशहर्गे वा ॥ ६ । ४ । १७५ ।। एतौ तदस्य मानमिति विषये वर्गेऽर्थे डत्प्रत्ययान्तौ निपात्येते वा ॥ पञ्चत् । दशत् । पञ्चकः । दशको वर्गः ॥