SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ (स) घुमणभाव्याकरणम्, vvvvvvvv UVvvvvvvvvv मानम् ॥६।४ । १६९ ॥ प्रथमान्ताषष्ठयर्थे यथोक्तं प्रत्ययः स्यन्तं चेन्मानम् ॥ द्रौणिकः । खारीको राशिः॥ जीवितस्य सन् ॥ ६।४ । १७० ॥ जीवितमानार्थात्स्यन्तात्षष्ठयर्थे यथोक्तं प्रत्ययस्तस्य च न लुप् । षाष्टिकः । द्विषाष्टिको ना ॥ संख्यायाः संघसूत्रपाठे ॥६।४ । १७१ ॥ अस्मात् स्यन्तादस्यमानमित्यर्थे यथोक्तं प्रत्ययः षष्टयर्थश्चेत्सङ्घः सूत्रं पाठो वा । पञ्चकः सङ्घः । अष्टकं पाणिनीयं मूत्रम् । अष्टकः पाठः ॥ नाम्नि ॥ ६ । ४ । १७२ ॥ .. संख्यार्थात्तदस्य मानमित्यर्थे प्रत्ययः ॥ पञ्चकाः शकुनयः ॥ . विंशत्यादयः ॥ ६।४ । १७३॥ : तदस्य मानमित्यर्थे साधयो नानि ॥ द्वौ दशनी मानषा विंशनिः । त्रिंशत् ॥ शंचात्वारिंशम् ॥६। ४ । १७४॥ ... त्रिंशञ्चत्वारिंशदित्येताभ्यां तदस्य मानमित्यर्थे ऽण् नाम्नि ॥ शानि चाखारिंशानि ब्राह्मणानि ।। पञ्चदशहर्गे वा ॥ ६ । ४ । १७५ ।। एतौ तदस्य मानमिति विषये वर्गेऽर्थे डत्प्रत्ययान्तौ निपात्येते वा ॥ पञ्चत् । दशत् । पञ्चकः । दशको वर्गः ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy