SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ (२३८) मीहेममभाव्याकरणम...... इकण् । यौगिकः । सान्तापिकः ॥ - योगकर्मभ्यां योको ॥६। ४ । ९५ ॥ चतुर्थ्यन्ताभ्यां शक्ते । योग्यः । कार्मुकम् ॥ यज्ञानां दक्षिणायाम् ॥ ६ । ४ । ९६ ॥ इकण । आग्निष्टोमिकी ॥ तेषु देये ॥६। ४ । ९७॥ यज्ञार्थेभ्यः सप्तम्यन्तेभ्यो देये इकण । आग्निष्टोमिकम् । वाजपेयिकं भक्तम् ॥ काले कार्ये च भववत् ॥६।४।९८॥ देये प्रत्ययः । यथा वर्षासु भवं वार्षिकम् तथा कार्य देयं च ॥ व्युष्टादिष्वण ॥ ६ । ४ । ९९ ॥ देये कार्ये च । वैयुष्टम् । नैत्यम् ॥ - यथाकथाचापणः ॥६।४ । १००॥ देये कार्ये च । याथाकथाचम् ॥ तेन हस्तायः ॥ ६ । ४ । १०१ ॥ देये कार्य च । इस्त्यम् ॥ शोभमाने ॥ ६ । ४ । १०२ ॥ टान्तादिकण । कार्णवेष्टकिक मुखम् ॥ कर्मवेषाद्यः ॥६।४।१०३ ॥ टान्ताच्छोभमाने । कर्मण्यं शौर्यम् । वेष्यो नटः ॥ कालात्परिजय्यलभ्यकार्यसकरे ॥ ६ । ४ । १०१॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy