________________
JAANE
MYATRA
तचितपकरण (२३७) क्रोशयोजनपूर्वाच्छताद्योजनाच्चाभिगमाहे ॥ ६।४। ८६ ॥ पञ्चम्यन्तादिकण । क्रौशशतिको मुनिः। यौजनशतिकः। यौजनिकः।
तयातेभ्यः ॥६।४। ८७॥ इकण । क्रौशशतिकः । यौजनशतिकः । यौजनिको दूतः॥
पथ इकट् ॥६। ४ । ८८ ॥ यात्यर्थे । पथिकी । द्विपथिकी ॥
नित्यं णः पन्थश्च ॥६।४। ८९ ॥ पथो याति । पान्थः । द्वैपन्थः ॥
शङ्क्त्तरकान्ताराजवारिस्थलजङ्गलादेस्तेनाहते च ॥६। ४ । ९०॥
पथिन्नन्ताद् याति चाथै इकण । शाङ्कुपथिकः। औत्तरपथिकः। कान्तारपथिकः । आजपथिकः । वारिपथिकः । स्थालपथिकः । जागलपथिकः ॥ ___स्थलादेमधुकमरिचेऽण ॥६। ४ । ९१ ॥ पथिन्नन्तादाहृते स्थालपथं । मधुकं मरिचं वा ॥ तुरायणपारायणं यजमानाधीयाने ॥ ६।४ । ९२ ॥ यथासंख्यमिकण् । तौरायणिकः । पारायणिकः॥
संशयं प्राप्ते ज्ञेये ॥ ६।४ । ९३ ॥ इकण् । सांशयिकोऽर्थः ॥
तस्मै योगादेः शक्ते ॥६।४। ९४.॥