SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ JAANE MYATRA तचितपकरण (२३७) क्रोशयोजनपूर्वाच्छताद्योजनाच्चाभिगमाहे ॥ ६।४। ८६ ॥ पञ्चम्यन्तादिकण । क्रौशशतिको मुनिः। यौजनशतिकः। यौजनिकः। तयातेभ्यः ॥६।४। ८७॥ इकण । क्रौशशतिकः । यौजनशतिकः । यौजनिको दूतः॥ पथ इकट् ॥६। ४ । ८८ ॥ यात्यर्थे । पथिकी । द्विपथिकी ॥ नित्यं णः पन्थश्च ॥६।४। ८९ ॥ पथो याति । पान्थः । द्वैपन्थः ॥ शङ्क्त्तरकान्ताराजवारिस्थलजङ्गलादेस्तेनाहते च ॥६। ४ । ९०॥ पथिन्नन्ताद् याति चाथै इकण । शाङ्कुपथिकः। औत्तरपथिकः। कान्तारपथिकः । आजपथिकः । वारिपथिकः । स्थालपथिकः । जागलपथिकः ॥ ___स्थलादेमधुकमरिचेऽण ॥६। ४ । ९१ ॥ पथिन्नन्तादाहृते स्थालपथं । मधुकं मरिचं वा ॥ तुरायणपारायणं यजमानाधीयाने ॥ ६।४ । ९२ ॥ यथासंख्यमिकण् । तौरायणिकः । पारायणिकः॥ संशयं प्राप्ते ज्ञेये ॥ ६।४ । ९३ ॥ इकण् । सांशयिकोऽर्थः ॥ तस्मै योगादेः शक्ते ॥६।४। ९४.॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy