SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ ( २३६ ) श्रीलघुपमभाव्याकरणम्, सतीर्थ्यः ॥ ६ । ४ । ७८ ॥ समानतीर्थात्तत्र वसत्यर्थे यो निपात्यः समानस्य च सभावः । T: 11 ॥ सतीर्थ्यः प्रस्तारसंस्थानतदन्तकठिनान्तेभ्यो व्यवहरति ॥ ६ । ४ । ७९ ॥ इकण् । प्रास्तारिकः । सांस्थानिकः । कांस्यप्रस्तारिकः । गौसंस्थानिकः । वांशकठिनिकः ॥ संख्यादेश्चार्हदलुचः ॥ ६ । ४ । ८० ॥ वक्ष्यमाणः प्रत्ययः स्यात् । चान्द्रायणिकः । द्वैचन्द्रायणिकः । अलुच इति किम् ? | द्विशूर्पेण क्रीतेन क्रीतं द्विशौपिंकम् ॥ गोदानादीनां ब्रह्मचर्ये । ६ । ४ । ८१ ॥ इकण् । गौदानिकम् । आदित्यत्रतिकम् || चन्द्रायणं च चरति ।। ६ । ४ । ८२ ।। अस्माद् द्वितीयान्ताद्गोदानादेश्व चरत्यर्थे इकण । चान्द्रायणिकः । गौदानिकः ॥ देवत्रतादीन् डिन् । ६ । ४ । ८३ ॥ चरति । देवव्रती । महाव्रती ॥ 1 I डकश्चाष्टाचत्वारिंशतं वर्षाणाम् || ६ । ४ । ८४ ॥ चरत्यर्थे डिन् । अष्टाचत्वारिंशकः । अष्टाचत्वारिंशी ॥ चातुर्मास्यं तौ यलुक् च ॥ ६ । ४ । ८५ ॥ चरति । चातुर्मासकः । चातुर्मासी ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy