SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ (२३४) भी हेमप्रभाब्याकरणम्। - ~~~~ ~~~~~~~~~~~~~~~~~ ~~~ ~ ~ ~ ~~~~ तदस्येत्यर्थे इकण । आपूपिकः ॥ अस्थाच्छत्रादेरञ् ॥ ६।४।६०॥ तदस्य शीलमिति विषये । आस्थः । छात्रः । तापसः ॥ तूष्णीकः ॥ ६ । ४ । ६१ ॥ तुष्णीमस्तदस्य शीलमिति विषये को मलुप च निपादेयते। तूष्णीकः॥ प्रहरणम् ॥ ६ । ४ । ६२॥ तदस्येत्यर्थे इकण् तत्पहरणं चेत् । आसिकः ॥ | परश्वधाहाण ॥ ६ । ४ । ६३ ॥ तदस्य प्रहरणमिति विषये । पारश्वधः । पारश्वधिकः ॥ शक्तियष्टेष्टीकण ॥ ६।४ । ६४ ॥ तदस्य प्रहरणमिति विषये । शाक्तीकी । याष्टीकी ॥ वेष्टयादिभ्यः ॥ ६ । ४ । ६५ ।। तदस्य प्रहरणमित्यर्थे टीकण। ऐष्टीकी। ऐष्टिकी। ऐषीकी । ऐषिकी॥ नास्तिकास्तिकदैष्टिकम् ॥ ६ । ४ । ६ ॥ तदस्येत्यर्थे इकणन्तं निपात्यते । नास्तिकः । आस्तिकः ।। दैष्टिकः॥ वृत्तोऽपपाठोऽनुयोगे ॥६। ४।६७ ॥ तदस्येत्यर्थे इकण । ऐकान्यिकः ॥ बहुस्वरपूर्वादिकः ॥ ६ । ४ । ६८॥ प्रथमान्तात्षष्ट्यर्थे तच्चेत्परीक्षायां वृत्तोऽपपाठः । एकादशान्यिकः ॥ . भक्ष्यं हितमस्मै ॥६।४ । ६९ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy