SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ ततिप्रकरणमा द्वितीयान्तादिकण | धार्मिकः । आधर्मिकः । षष्ठा धयें ॥ ६ । ४ । ५० ॥ इक' । शौल्कशालिकम् ॥ ऋन्नरादेरण् ॥ ६ । ४ । ५१ ॥ षष्ठ्यन्ताद्धर्म्यं । नारं नुर्धर्म्यम् । पैत्रम् । नारम् । माहिषम् ॥ विभाजयितृविशसितुणीड्लुक् च ॥ ६ । ४ । ५२ ॥ षष्ठ्यन्ताद्धर्म्येऽण् । वैभाजित्रम् | वैशस्त्रम् || 1 ( २३३) अवक्रये ॥ ६ । ४ । ५३ ॥ षष्ठ्यन्तादिकण | आपणिकः ॥ तदस्य पण्यम् ॥। ६ । ४ । ५४ ॥ इक । आपूपिकः ॥ किशरादेरिकट् || ६ । ४ । ५५ ॥ तदस्य पण्यमिति विषये । किशरिकी । तगरिकी ॥ शलालुनो वा ।। ६ । ४ । ५६ ।। तदस्य पण्यमिति विषये इकट् । शलालुकी । शालालुकी ॥ शिल्पम् ॥। ६ । ४ । ५७ ॥ तदस्येत्यर्थे इक तच्छिल्पं चेत् । नार्तिकः । मार्दङ्गिकः ॥ मडुकझर्झराद्वाऽण् ॥ ६ ॥ ४ । ५८ ॥ तदस्य शिल्पमिति विषये । माड्डुकः । माड्डुकिकः । झार्झरः । झार्झरिकः ॥ शीलम् ॥। ६ । ४ । ५९॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy