SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ... तरितप्रकरणम्... पक्षिमत्स्यमृगार्थानति ॥ ६ । ४ । ३१ ॥ द्वितीयान्तादिकण् । पाक्षिकः । मात्स्यिकः । मार्गिकः ॥ परिपन्थात्तिष्ठति च ॥ ६ । ४ । ३२॥ द्वितीयान्ताद् घ्नतीकण् । पारिपन्थिकश्चौरः ।। परिपथात् ॥ ६ । ४ । ३३ ॥ द्वितीयान्तात्तिष्ठत्यर्थे इकण् । पारिपथिकः ।। अवृद्धग्रहति गर्थे ॥ ६ । ४ । ३४ ॥ द्वितीयान्तादिकण । द्वैगुणिकः। अवृद्धरिति किम् ?। वृद्धि गृहातीति वाक्यमेव ॥ कुसीदादिकट् ॥ ६।४ । ३५॥ द्वितीयान्ताद् गये गृह्णति । कुसीदिकी॥ . दशैकादशादिकश्च ।। ६।४ । ३६ ।। द्वितीयान्तानिन्ये गृह्णतीकट् । दशैकादशिका । दशैकादशिकी। दशैकादशादित्यत एव निपातनादकारान्तत्वम् । तच्च वाक्ये प्रयोगार्थम् । दशैकादशान गृह्णतीति ॥ अर्थपदपदोत्तरपदललामप्रतिकण्ठात्॥६।४।३७ ॥ द्वितीन्ताद्गृह्णतीकण । आर्थिकः । पादिकः । पौर्वपदिकः । लालामिकः । प्रातिकण्ठिकः ॥ परदारादिभ्यो गच्छति ॥ ६।४ । ३८ ॥ द्वितीयान्तेभ्य इकण । पारदारिकः । गौरुदारिकः ॥ प्रतिपथादिकश्च ॥६। ४ । ३९ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy