SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ( २३० ) श्रीळघुरैमप्रभाव्याकरणम्. भावादिमः ॥। ६ । ४ । २१ ॥ तेन निर्वृत्ते | पाकिमम् ॥ 1 याचितापमित्यात्कण् || ६ । ४ । २२ ॥ तेन निर्वृत्ते । याचितकम् । अपमित्यकम् ॥ हरत्युत्सङ्गादेः || ६ । ४ । २३ ॥ टान्तादिक‍ । औत्सङ्गिकः । औडुपिकः ॥ भादेरिकट् || ६ । ४ । २४ ॥ टान्ताद्धरति । भस्त्रिकी । भरटिकी ॥ विधवाद्वा ॥ ६ । ४ । २५ ।। 1 तेन हरतीट् । विवधिकी । वीवधिकी । वैवधिकः ॥ कुटिलिकाया अण || ६ । ४ । २६ ॥ अस्माट्टान्तारति । कौटिलकः कर्मारादिः || 1 ओजः सहोम्भसो वर्तते ॥ ६ । ४ । २७ ॥ टान्तदिक । औजसिकः । साहसिकः । आम्भसिकः ॥ 1 तं प्रत्यनोर्लोपकूलात् ॥ ६ ॥ ४ । २८ ॥ वर्तते इत्यर्थे इकण् । प्रातिलोमिकः । आनुलोमिकः । प्रातीपिकः । आन्वीपिकः । प्रातिकूलिकः । आनुकूलिकः ॥ परेर्मुखपाश्र्वात् ॥ ६ । ४ । २९ ॥ तृतीयान्ताद्वर्तत इत्यर्थे इकण् । पारिमुखिकः । पारिपार्श्विकः ॥ रक्षदुञ्छतोः || ६ । ४ । ३० ॥ द्वितीयान्तादिकण | सामाजिक: । नागरिकः । बादरिकः ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy