SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Eि (२२९) wwwvvvvvww रान्तात्तरति । नाविकः । बाहुका स्त्री ॥ चरति ॥६।४ । ११ ॥ टान्तादिकम् । हास्तिकः । दाधिकः ॥ पादेरिकट् ॥ ६।४ । १२ ॥ टान्ताचरति । पर्पिकी । अश्विकी ॥ पदिकः ॥६।४।१३॥ पादाचरतीकट पच्चास्य । पदिकः ॥ श्वगणाहा ॥६। ४ । १४ ॥ चरतीकट् । श्वगणिकी । श्वागणिकः ॥ वेतनादेजीवति ॥ ६।४ । १५॥ टान्तादिकण् । वैतनिकः । वाहिकः ॥ व्यस्ताच्च क्रयविक्रयादिकः ॥६।४ । १६ ॥ समस्तात् तेन जीवतीकः । क्रयविक्रयिकः । क्रयिकः। विक्रयिकः॥ वस्नात् ॥ ६।४। १७॥ तेन जीवतीकः । वस्निकः ॥ आयुधादीयश्च ॥६।४ । १८॥ तेन जीवतीकः । आयुधीयः । आयुधिकः ।। वातादीन ॥ ६ । ४ । १९ ॥ तेन जीवति । वातीनाभार्यः ॥ निवृत्तेऽक्षयूतादेः ॥६।४।२० ॥ टान्तादिकम् । आक्षतिक्रम् । जागमहविक वैरम् ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy