SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ( २२८ ) श्रीमायाकरणम्. इकण् ॥ ६ । ४ । १ ॥ आपादान्ताद्यदनुक्तं स्यात्तत्रायमधिकृतो ज्ञेयः ॥ तेन जितजयद्दीव्यत्खनत्सु ॥। ६ । ४ । २ ॥ इकण । आक्षिकम् । आक्षिकः । आभ्रिकः ॥ 1 संस्कृते ॥। ६ । ४ । ३॥ टान्तादिकण । दाधिकम् । वैधिकः ॥ कुलत्थकोपान्त्यादण | ६ । ४ । ४ ॥ न संस्कृते । कौत्थम् । तैत्तिडीकम् ॥ संसृष्टे ॥ ६ । ४ । ५॥ टान्तादिकं । दाधिकम् ॥ लवणादः ।। ६ । ४ । ६ ॥ तेन संसृष्टे । लवणः सूपः ॥ चूर्णमुद्राभ्यामिनणौ ॥ ६ । ४ । ७ ॥ * तेन संसृष्टे । चूर्णिनोऽपूपाः । मौद्गी यवागूः ॥ व्यञ्जनेभ्य उपसिक्ते ॥ ६ । ४ । ८ ॥ टान्तेभ्य इण । तैलकं शाकम् । उपसिक्तं संसृष्टमेव तत्र संसृष्ट इत्येव सिद्धे नियमार्थं वचनम् । व्यञ्जनैः संसृष्टे उपसिक्त एव उपसिक्ते च व्यञ्जनैरेव ॥ तरति ।। ६ । ४ । ९॥ टान्तादिकण । औडुपिकः ॥ नौद्विस्वरादिकः ॥ ६ ॥ ४ । १० ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy