SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ततिप्रकरणम्. तसिः ॥। ६ । ३ । २११ ॥ टान्तात्तुल्यदिके । सुदामतो विद्युत् ॥ यश्वोरसः ॥। ६ । ३ । २१२ ॥ टान्तात्तुल्यदिके तसिः । उरस्यः । उरस्तः ॥ ( २२७ ) सेर्निवासादस्य ॥ ६ ॥ ३ । २१३ ॥ यथोक्तं प्रत्ययः । स्रौघ्नः । नादेयः ॥ आभिजनात् । ६ । ३ । २१४ ॥ अभिजनाः पूर्वबान्धवास्तन्निवासात्स्यन्तात्षष्ठ्यर्थे यथोक्तं प्रत्ययः । स्रौघ्नः । राष्ट्रियः ॥ शण्डिकादेयः || ६ । ३ । २१५ ॥ स्यन्तादाभिजननिवासार्थादस्येत्यर्थे । शाण्डिक्यः । कौचवार्यः ॥ सिन्ध्वादेरञ् ॥ ६ ॥ ३ । २१६ ॥ स्यन्तादाभिजननिवासार्थात्षष्ट्यर्थे । सैन्धवः । वार्णवः ॥ लातुरायण ॥ ६ | ३ | २१७ ॥ स्यन्तादाभिजन निवासार्थात्षष्ट्यर्थे । सालातुरीयः पाणिनिः ॥ तूदीवत्या यण् || ६ । ३ । २१८ ॥ आभ्यां स्यन्ताभ्यामाभिजननिवासार्थाभ्यां षष्ट्यर्थे एयण् । तौदेयः । वार्मतेयः ॥ गिरेरीयोsस्त्राजीवे ॥ ६ । ३ । २१९ ॥ गिरेर्य अभिजनो निवासस्तदर्थात्स्यन्तात्षष्ट्यर्थेऽस्त्राजीवे ईयः। हगोलीयः । ॥ इति शैषिकाः ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy