SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ (२२६) बालाघुममाव्याकरणम् अभिनिष्कामति द्वारे ॥६।३ । २०२ ॥ अमन्ताद्ययोक्तं प्रत्ययः । माथुरम् । नादेयम् । राष्ट्रियं द्वारम् ॥ गच्छति पथि दुते ॥ ६ । ३ । २०३ ॥ अमन्ताद्यथोक्तं प्रत्ययः ॥ स्रोतः पन्था दूतो वा । ग्राम्यः ॥ भजति ॥ ६।३। २०४ ॥ अमो यथोक्तं प्रत्ययः । सौनः । राष्यिः॥ महाराजादिकण ॥ ६ । ३ । २०५ ॥ अमो भजति । माहाराजिकः ॥ ___ अचित्ताददेशकालात् ॥ ६ । ३ । २०६ ॥ अमो भजतीकण् । आपूपिकः। अचित्तादिति किम् ? । दैवदत्तः । अदेशेत्यादि किम् ? । सौनः । हैमनः ॥ वासुदेवार्जुनादकः ॥ ६ । ३ । २०७ ॥ अमन्ताद् भजत्यर्थे । वासुदेवकः । अर्जुनकः ॥ गोत्रक्षत्रियेभ्योऽका प्रायः ॥६।३। २०८ ॥ अमन्तेभ्यो भनति । औपगवकः । नाकुलकः। प्राय इति किम् ?। पाणिनीयः ॥ सरूपाद्रेः सर्वं राष्ट्रवत्॥ ६ । ३ । २०९ ॥ राष्ट्रक्षत्रियार्थादमो भजति। वृजिकः। मद्रकः। पाण्डवकः। सरूपादिति किम् ? । पौरवीयः ॥ टस्तुल्यदिशि ॥ ६।३ । २१०॥ यथोक्तं प्रत्ययः । सौदामनी विद्युत् ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy