SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ सचिवकरणम. . (२२५) टान्तायथाविहितं प्रत्ययः । शैवो प्रन्थः । सिद्धसेनीयः स्वधः॥ नानि मक्षिकादिभ्यः॥६।३। १९३॥ टान्तेभ्यो यथाविहितं कृते प्रत्ययः । माक्षिकं मधु । सारथम् ॥ कुलालादेरकञ् ॥ ६ । ३ । १९४ ॥ तेन कृते नाम्नि। कौलालकं घटादिभाण्डम् । वारुटकं सूर्पपिटकादि ॥ सर्वचर्मण ईनेनौ ॥ ६ । ३ । १९५ ॥ तेन कृते नाम्नि । सर्वचर्मीणः । सार्वचर्मीणः ॥ उरसो याणौ ॥ ६।३। १९६ ॥ तेन कृते नाम्नि । उरस्यः । औरसः ॥ छन्दस्यः ॥ ६।३। १९७॥ छन्दसस्तेन कृते नाम्नि यो निपात्यः । छन्दस्यः॥ अमोऽधिकृत्य ग्रन्थे ॥ ६।३। १९८॥ कृते यथाविहितं प्रत्ययः । भाद्रः । सौभद्रः ॥ ज्योतिषम् ।। ६।३ । १९९ ॥ ज्योतिषोऽमोऽधिकृत्य कृते ग्रन्थे अण वृद्धयभावश्च निपात्यः॥ शिशुक्रन्दादिभ्य ईयः॥ ६ । ३ । २००॥ अमोऽधिकृत्य कृते ग्रन्थे । शिशुक्रन्दीयः । यमसभीयो ग्रन्थः ॥ द्वन्द्वात्प्रायः ॥ ६।३। २०१॥ अधिकृत्य कृते ग्रन्थे ईयः । वाक्यपदीयम् । प्राय इति किम् । दैवासुरम् ॥.
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy