SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ( २२४ ) प्रोक्तप्रत्ययस्य । कठाः । चरकाः ॥ तित्तिरिवरतन्तुखण्डिकोखादियण् ॥ ६ | ३ | १८४ ॥ I नवे । तैत्तिरीयाः । वारतन्तवीयाः । खाण्डिकीयाः । खीयाः इत्येव । तैत्तिराः श्लोकाः॥ श्रीलघुहेमप्रभाव्याकरणम्. छगलिनो यिन् ॥ ६ ॥ ३ । १८५ ॥ तेने प्रोक्ते वेदे । छागलेयिनः ॥ शौनकादिभ्यो णिन् || ६ | ३ | १८६ ॥ तेन प्रोक्ते वेदे । शौनकिनः । शाहरविणः । आकृतिगणोऽयम् ।। पुराणे कल्पे ॥ ६ ।। १८७ ॥ टान्तात्प्रोक्ते णिन् । पैङ्गीकल्पः ॥ काश्यपकौशिकाद्वेदवच्च । ६ । ३ । १८८ ॥ तेन प्रोक्ते पुराणे कल्पे णिन् । काश्यपिनः । कौशिकिनः । काको धर्मादिः ॥ शिलालिपाराशर्यान्नदभिक्षुसूत्रे ॥। ६ । ३ । १८९ ॥ तेन मोक्त पिन वेदवच्चकार्य्यमस्मिन् । शैलालिनो ब्राः । पाराशरिणो भिक्षवः ॥ कुशाश्वकर्मन्दादिन् ॥ ६.। ३ । १९० ॥ तेन भोजे यथासंख्यं नटसूत्रे भिक्षुसूत्रे च । वेदवच्चकार्य्यमस्मिन् । कुशाखिनः कर्मन्दिनो भिक्षवः ॥ उपज्ञाते । ६ । ३ । १९१ ।। टान्ताद्यथाविहितं प्रत्ययः । पाणिनीयं शास्त्रम् ॥ कृते ॥ ६ । ३ । १९२ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy