SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ तरितमकरणम् स्थात्तस्येदमर्थे । आश्वरथं चक्रम् ॥ वाहनात् ॥ ६।३। १७८ ॥ तस्येदमर्थेऽञ् । औष्ट्रोरथः । हास्तः ॥ वाह्यपथ्युपकरणे ॥ ६ । ३ । १७९ ॥ वाहनादुक्तः प्रत्ययो वाह्यादावेव । आश्वोरयः। पन्था वा । भाश्वं पल्ययनम् । आश्वी कसा । अन्यत्र तु वाक्यमेव । अश्वानां घासः।। वहेस्तुरिश्चादिः ॥६।३। १८० ॥ तस्येदमर्थेऽन् । सांवहित्रम् ॥ तेनप्रोक्ते ॥६।३ । १८१ ॥ यथाविहितं प्रत्ययः । प्रकर्षणव्याख्यातमध्यापितं वा प्रोक्तं नतुकृतम् । भाद्रवाहवान्युत्तराध्ययनानि। पाणिनीयम् । बार्हस्पत्यम् ॥ कलापिकुथुमितैतलिजाजलिलाङ्गलिशिखण्डिशिलालिसबह्मचारिपीठसर्पिसूकरसद्मसुपर्वणः ॥ ७ । ४ । ६२॥ अपदस्य तद्धितेऽन्त्यस्वरादेलुक् । कालापाः । कौथुमाः। तैतलाः। जाजलाः। लाङ्गलाः । शैखण्डाः । शैलालाः । साब्रह्मचाराः। पैठसः । सौकरसमाः सौपर्वाः॥ - मौदादिभ्यः॥६।३ । १८२ ॥ तेन प्रोक्ते यथाविहितमण। मौदेन प्रोक्तं वेदं विदन्त्यधीयते वा. मादाः। पैष्पलादाः ॥ कठादिभ्यो वेदे लुप् ॥ ६ । ३ । १८३ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy