SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ (२२२) भीमप्रमाव्याकरणम् मा.हमममायाकरणम्. तस्पेदमर्थे धर्मादौ । काठको धर्मादिः। चारककः ॥ गोत्राददण्डमाणवशिष्ये ॥६।३ । १६९ ॥ तस्येदमर्थेऽकन् । औपगवकम् । अदण्डेत्यादि किम् ?। काप्वा दण्डमाणवाः शिष्या वा ॥ रैवतिकादेरीयः ॥६।३ । १७०॥ मोर गात्तस्येदमित्यर्थे । रैवतिकीयाः शिष्याः। गौरग्रीवीयं शकटम् ।। कोपिञ्जलहास्तिपदादण ॥६।३।१७१ ॥ गोत्रात्तस्येदमित्यर्थे । कौपिअलाः शिष्याः । हास्तिपदाः ॥ संघघोषाङ्कलक्षणेऽञ्यनिनः ॥६।३ । १७२ ॥ वैदः सङ्घादिः । बैद लक्षणम् । एवं गार्गः। गार्गम् । दाक्षः । दाक्षम् ।। शाकलादकञ् च ॥ ६ । ३ । १७३ ॥ तस्येदमित्यर्थे घादावण् । शाकलकः । शाकलः । सङ्घादिः । शाकलकम् । शाकलं लक्षणम् ॥ ___ गृहेऽमोधोरण धश्च ॥६।३ । १७४ ॥ तस्येदमर्थे । आग्नीध्रम् ॥ __ रथात्सादेश्च वोढङ्गे ॥ ६ । ३ । १७५ ॥ तस्येदमर्थे प्रत्ययः । रथ्योऽश्वः । रथ्यंचक्रम् । द्विरथोऽश्वः । द्विरथ चक्रम् ॥ यः॥ ६ । ३ । १७६ ॥ रथात्सादेश्चतस्येदर्थे । रथ्यः। द्विरथः॥ पत्र टा॥६।३। १७७॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy