SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ वदितप्रकरणम्. तत आगते । ६ । ३ । १४९ ॥ यथाविहितमणेयणादयः । स्रौघ्नः । गव्यः । नादेयः । ग्राम्यः ॥ विद्यायोनिसंबन्धादक ॥। ६ । ३ । १५० ॥ सत आगते । आचार्य्यकम् । पैतामहकम् । मातामहकम् ॥ पितुर्यो वा ॥ ६ । ३ । १५१ ॥ योनिसम्बन्धात्तत आगते । पित्र्यम् । पैठ्कम् ॥ ऋत इकण् ॥ ६ ॥ ३ । १५२ ॥ विद्यायोनिसंबन्धार्थात्ततः आगते । हौतुकम् । मातृकम् ॥ आयस्थानात् || ६ । ३ । १५३ ॥ स्वामिग्राह्योभागोयत्रोत्पद्यते, तदर्थात्सत आगते इकण । आतरिकम् ॥ शुण्डिकारण् ॥ ६ ॥ ३ ॥ १५४ ॥ तत आगते । शौण्डिकम् । औदपानम् ॥ गोत्रादङ्कवत् ॥ ६ ॥ ३ । १५५ ॥ तत आगते प्रत्ययः । बैदम् । औपगवकम् ॥ I ( २१९ ) नृहेतुभ्यो रूप्यमय टौवा || ६ | ३ | १५६ ॥ चैत्ररूप्यम् । चैत्रमयम् । चैत्रीयम् । समरूप्यम् । सममयम् । समीयम् ॥ प्रभवति ॥। ६ । ३ । १५७ ॥ पश्चम्यन्तात्मागुपलभ्ये यथाविहितं प्रत्ययाः । हैमवती गङ्गा ॥ वैडूर्यः ॥ ६ । ३ । १५८ ॥ निपात्यते । वैडूर्योमणिः ॥ 1 त्यदादेर्मयट् ॥ ६ । ३ । १५९ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy