SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ (२१२) श्रीरला. प्रावृष इकः ।।६।३। ९९ ॥ सप्तम्यन्ताजाते । प्राषिकः ॥ नाम्नि शरदोऽकत्र ॥ ६ । ३ । १०० ।। सप्तम्यन्ताजाते । शारदका दर्भाः । नाम्नीति किन ? । शारदं सस्यम् ॥ सिन्ध्वपकरात्काणौ ॥ ६ । ३ । १०१ ॥ सप्तम्यन्ताजाते नाम्नि। सिन्धुकः । सैन्धवः । अपकरकः : आपकरः॥ पूर्वीह्नाऽपराह्ना मूलप्रदोषावस्करादकः ॥ ६ । ३। १०२॥ सप्तम्यन्ताज्जाते नाम्नि । पूर्वाह्नकः । अपराह्नकः । आर्द्रकः । मूलकः । प्रदोषकः । अवस्करकः ॥ पथः पन्थ च ॥६।३ । १०३ ॥ सप्तम्यन्त जातेऽको नाम्नि ॥ पन्थकः ॥ अश्च वामावास्यायाः ॥६।३।१०४ ॥ अस्मात्सप्तम्यन्ताजाते अः अकश्च नाम्नि । अमावास्यः । अमावास्यकः ॥ आमावास्यः । अमावस्यः ॥ श्रविष्ठापाठादीयण च ।। ६ । ३ । १०५॥ सप्तम्यन्ताज्जाते अः नानि । शाविष्ठीयः । शविष्ठः । भाषाढीयः । अषाढः ॥ फल्गुन्याष्टः ॥६।३ । १०६ ॥ सप्तमन्ताज्जाते नाम्नि । फल्गुनः । फल्गुनी स्त्री ॥ बहुलानुराधापुष्यार्थपुनर्वसुहस्तविशाखास्वाते
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy