SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ तद्धितमकरणम्. हेमन्ताद्वातलुक् च ॥ ६ ॥ ३ | ९१ ॥ शेषेऽण् । हैमनम् । हैमन्तम् । हैमन्तिकम् । पूर्व हैमनम् ॥ प्रावृष एण्यः ॥। ६ । ३ । ९२ ॥ शेषे । मातृयः ॥ स्थामाजिनान्ताल्लुप् ॥ ६ । ३ । ९३ ॥ शैषिकस्य । अश्वत्थामा । सिंहाजिनः ॥ तत्र कृतलब्धक्रीतसंभूते ॥ ६ ॥ ३ । ९४ ॥ यथायोगमणादय एयणादयश्च स्युः । स्रौघ्नः । माथुरः । औत्सः । बाह्यः । बाह्वोकः । नादेयः । राष्ट्रियः ॥ कुशले ॥ ६ । ३ । ९५ ॥ सप्तम्यन्ताद्यथाविहितमणेयणादयः । स्रौघ्नः । नादेयः ॥ पथोऽकः ॥ ६ । ३ । ९६ ॥ सप्तम्यन्तात् कुशले । पथकः ॥ ( २११ ) कोऽश्मादेः ः ॥। ६ । ६ । ९७ ॥ सप्तम्यन्तात् कुशले । अश्मकः । अशनिकः ॥ जाते । ६ । ३ । ९८॥ सप्तम्यन्ताद्यथाविहितमणेणयाणादयः । माथुरः । औत्सः । बाह्यः । नादेयः । राष्ट्रियः ॥ पोष्टमद्राज्जातेः ॥ ७ । ४ । १३ ॥ पदोत्तरपदस्य स्वरेष्वादेः स्वरस्य मिति तद्धिते वृद्धिः । प्रोष्ठपादः । भद्रपादो बटुः ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy