SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ (२१३) menad लुप् ॥६।३। १०७ ॥ सप्तम्यन्ताद्भाणो . ते नाम्नि । बहुलः । अनुराधः । पुष्यः । तिष्यः । पुनर्वसुः । हस्तः । विशाखः । स्वातिः ॥ चित्रारेवतीरोहिण्याः स्त्रियाम् ॥६।३।१०८ ॥ एभ्यः सप्तम्यन्तेभ्यो नावे सान्नि स्त्रियां लुम् । चित्र। रेवती । रोहिणी ॥ बहुलमन्येभ्यः ॥ ६।३।१०९ ॥ सप्तम्यन्तेभ्यो भाणोजाते लुप् नाम्नि । अभिजित् । आभिजितः। अश्वयुक् । आश्वयुजः । कचिनित्यम् । अश्विनः । कचित्र । माघः ॥ वा जाते द्विः ॥६।२ । १३७ ॥ योऽण् सडिद्वा । शातभिषः । शातभिषजः। द्विरिवि किम् ।। हैमवतः ॥ स्थानान्तगोशालखरशालात् ॥६।३। ११०॥ सप्तम्यन्ताजाते प्रत्ययस्य नाम्नि लुप् । गोस्थानः । गोशालः। खरशालः । शिशुः ॥ वत्सशालाहा ॥६।३। १११ ॥ सप्तम्यन्ताज्जाते मत्ययस्य नाम्नि लुप् । वत्सशालः । वात्सशालः ॥ सोदर्यसमानोदयौं ॥६।३। ११२॥ जाते निपात्येते । सोदर्यः । समानोदर्यो भ्राता ॥ कालाइये ऋणे ॥६।३।११३ ॥ सप्तम्यन्ताद्यथाविहितं प्रत्ययः । मासिकमृणम् ॥ कलाप्यश्वत्थक्वबुसोमाव्यासैनमसोऽकः॥३३११४॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy