SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ (२०१) भीमपनमाम्यावरणम. त्यदादिः ॥६।१।३॥ प्राग्देशे ॥६।१।१०॥ माग्देशार्थस्य यस्य स्वराणामादिरेदोदा स इयादौविधेये दुः। देश एषेतिनियमनिवृश्यर्थं वचनम् ॥ बोरीयः ॥ ६ । ३ । ३२॥ शेषे । देवदत्तीयः । तदीयः । शालीयः॥ उष्णादिभ्यः कालात् ॥६।३। ३३ ॥ शेषे ईयः । उष्णकालीकः ॥ व्यादिभ्यो णिकेकणो ॥६।३।३४॥ कासाच्छेपे । कालिका । वैकालिकी। आनुकालिका । आनुकालिकी ॥ काश्यादेः॥६।३।३५॥ दोः शेषे णिकेकणौ । काशिका । काशिकी । चैदिका । चैदिकी ।। वाहीकेषु ग्रामात् ॥ ६।३। ३६ ॥ दो णिकेकणौ । कारन्तपिका । कारन्तपिकी ॥ एदोद्देश एवेयादौ ॥ ६ । १।८॥ देवार्थस्यैव यस्य स्वराणामादिरेदोच स ईयादौ विधातव्ये दुः। सैपरिकः । स्कौनगरीका । स्कौनगरीकी॥ वोशीनरेषु ॥ ६ । ३१ ३७ ॥ प्रामाहोणिकेकणी। आरजालिका। आहजाबिकी। माइजालीयः॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy