SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ वृजिमद्राद्देशात्कः || ६ | ३ | ३८ ॥ शेषे । हजिकः । मद्रकः ॥ उवर्णादिकण ॥ ६ ॥ ३ ॥ ३९ ॥ देशवाचिनः शेषे । शाबरजम्बुकः ॥ दोरेव प्राचः ॥ ६ ॥ ३ ॥ ४० ॥ वर्णान्तादिकण् । आषाडजम्बुकः ॥ इतोऽकञ् ॥ ६ । ३ । ४१ ॥ प्रागदेशवाचिनो दोः । काकन्दकः ॥ रोपान्त्यात् || ६ । ३ । ४२ ॥ माचो दोः शेषेऽकञ् । पाटलिपुत्रकः ॥ प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात् || ६ | ३ | ४३ ॥ देशवृत्तेर्दोः शेषेऽकञ् । मालाप्रस्थकः । नान्दीपुरकः । पैचनइकः । सांकाश्यकः । पारेधन्वकः ॥ राष्ट्रेभ्यः ॥। ६ । ३ । ४४ ॥ दुभ्यः शेषेऽकम् | आभिसारकः ॥ बहुविषयेभ्यः ॥ ६ । ३ । ४५ ॥ ( २०५ ) राष्ट्रेभ्यः शेषेऽकञ् । आङ्गकः ॥ सुर्वार्धाद्राष्ट्रस्य ॥ ७ । ४ । १५ ॥ उत्तरपदस्य णिति तडिते स्वरेष्वादेः स्वरस्य वृद्धिः । सुपाचालकः । सर्वपाञ्चालकः । अर्धपाञ्चालकः ॥ अमद्रस्य दिशः ॥ ७ । ४ । १६ ॥ राष्ट्रस्य णिति तडिते स्वरेष्वादेः स्वरस्य वृद्धिः । पूर्वपाश्चालकः । अपरपाञ्चालकः ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy