SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ तडितमकरणम. मद्रादज्ञ ॥ ६ । ३ । २४ ॥ दिक्पूर्वपदाच्छेषे । पौर्वमद्री ॥ उदग्ग्रामाद्यकुल्लोम्नः ॥ ६ । ३ । २५ ॥ शेषे अञ् । याकुल्लोमः । उदग्ग्रामादिति किम् ? । अभ्यस्मादण् । याकुल्लोमनः ॥ गोष्ठीतैकी नै केती गोमतीशूरसेन वाहीक रोमकपट ( २०३ ) चरात् ॥। ६ । ३ । २६ ॥ 1 शेषेऽञ् । गौष्ठः । तैकः । नैकेतः । गौमतः । शौरसेन । वाहीकः । रोमकः । पाटश्वरः ॥ शकलादेर्यत्रः ॥ ६ | ३ | २७ ॥ शेषेऽञ् । शाकलाः । काण्वाः । यत्र इति किम् ? | चाकलीयम् ॥ वृद्धेञः ॥ ६ । ३ । २८ ॥ शेषेऽम् । दाक्षाः । वृद्धेति किम् ? । सौतमीयः ॥ न द्विस्वरात्प्राग्भरतात् ॥। ६ । ३ । २९ ॥ वृद्धेमन्तादञ् । चैङ्कीयाः । काशीयाः । द्विस्वरादिति किम् ? । पानागाराः ॥ भवतोरिकणीयसौ । ६ । ३ । ३० ॥ शेषे । भावत्कम् । भवदीयम् । उकारान्तग्रहणाच्छत्रन्तान्न । भावतम् ॥ परजनराज्ञोऽकीयः || ६ | ३ | ३१ ॥ शेषे । परकीयः । जनकीयः । राजकीयः ॥ संज्ञा दुर्वा ॥ ६ ॥ १।६॥ या संज्ञा संव्यवहाराय हठाभियुज्यते सा दुसंज्ञा वा ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy