________________
(२०२)
भील हेमप्रभाब्याकरणम्
घोषे रायनण् ॥ राकवायणः । रावो गौः । कम्बलस्तु रावः ।
क्वेहामात्रतसस्त्यच ॥६।३। १६ ॥ शेषे । कत्यः । इहत्यः । अमात्यः । तत्रत्यः । कुतस्त्यः ॥ .
नेधूवे ॥६ । ३ । १७ ॥ स्पच । नित्यं ध्रुवम् ॥
निसोगते ॥ ६ । ३ । १८॥ त्यत् ॥
हस्वान्नान्नस्ति ॥ २।३। ३४ ॥ विहित प्रत्यये नामिनः परस्य सः । निष्टयश्चण्डालः । विहितविशेषणं किम ?। सर्पिस्तत्र ॥
ऐषमोहःश्वसोवा ॥ ६ । ३ । १९ ॥ शेषे त्यच । ऐषमस्त्यम्। ऐषमस्तनम् । प्रस्त्यम् । स निम्। श्वस्त्यम् । श्वस्तनम् । श्वसस्तादिरितीकणपि । शौरस्तिकम् ॥
कन्थाया इकण ।। ६।३ । २० ॥ शेषे । कान्थिकः ॥
वर्णावकञ् ॥६।३ । २१ ॥ कन्यायाः शेषे । कान्यकः ॥
रुप्योत्तरपदारण्याण्णः ॥६।३। २२ ॥
शेषे । वारूप्यः । आरण्याः सुमनसः। माणिरूप्यक इत्यत्र तु दुसंज्ञकत्वेन परत्वादकमेव । अन्तग्रहणेनैवसिद्धे उत्तरपदग्रहणं पहुप्रत्ययपूर्वनिवृत्त्यर्थम् ॥
दिग्पूर्वादनानः ॥६।३। २३ ॥ । शेष णः । पौर्वशालः । अनान इति किम् ? । पूर्वेषुकामशमः ॥