SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ (२०२) भील हेमप्रभाब्याकरणम् घोषे रायनण् ॥ राकवायणः । रावो गौः । कम्बलस्तु रावः । क्वेहामात्रतसस्त्यच ॥६।३। १६ ॥ शेषे । कत्यः । इहत्यः । अमात्यः । तत्रत्यः । कुतस्त्यः ॥ . नेधूवे ॥६ । ३ । १७ ॥ स्पच । नित्यं ध्रुवम् ॥ निसोगते ॥ ६ । ३ । १८॥ त्यत् ॥ हस्वान्नान्नस्ति ॥ २।३। ३४ ॥ विहित प्रत्यये नामिनः परस्य सः । निष्टयश्चण्डालः । विहितविशेषणं किम ?। सर्पिस्तत्र ॥ ऐषमोहःश्वसोवा ॥ ६ । ३ । १९ ॥ शेषे त्यच । ऐषमस्त्यम्। ऐषमस्तनम् । प्रस्त्यम् । स निम्। श्वस्त्यम् । श्वस्तनम् । श्वसस्तादिरितीकणपि । शौरस्तिकम् ॥ कन्थाया इकण ।। ६।३ । २० ॥ शेषे । कान्थिकः ॥ वर्णावकञ् ॥६।३ । २१ ॥ कन्यायाः शेषे । कान्यकः ॥ रुप्योत्तरपदारण्याण्णः ॥६।३। २२ ॥ शेषे । वारूप्यः । आरण्याः सुमनसः। माणिरूप्यक इत्यत्र तु दुसंज्ञकत्वेन परत्वादकमेव । अन्तग्रहणेनैवसिद्धे उत्तरपदग्रहणं पहुप्रत्ययपूर्वनिवृत्त्यर्थम् ॥ दिग्पूर्वादनानः ॥६।३। २३ ॥ । शेष णः । पौर्वशालः । अनान इति किम् ? । पूर्वेषुकामशमः ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy