SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ पीसा (२०१) शेपेऽर्थे ॥ त्यः ॥ उत्तरादाहा ॥६।३।५॥ शेपे ॥ औत्तराहः ॥ पारावारादीनः ॥६।२॥६॥ शेरे ॥ पारावारीणः ॥ व्यस्तव्यत्यस्तात् ॥६।३।७॥ पारावाराच्छेषे ईनः॥ पारीणः । अवारीणः । अवारपारीणः ॥ दयुप्रागपागुदकुप्रतीचो यः ॥६।३।८॥ अन्वयानन्ययालेषेऽर्थे ॥ दिव्यम् । माघ्यम् । अपाश्यप । दीपम् । प्रतीज्यम् ॥ ग्रामादीनन च ॥६।३।९॥ शेपे यः ॥ ग्रामीणः ॥ ग्राम्यः ॥ कादेश्चत्रकम् ॥६।३।१॥ प्रापाले ॥ कायकः । पौष्करेपकः । ग्रामेयकः ॥ कुण्डयादिभ्यो यलुक च ॥६।३। ११ ॥ शेषे एयकम् ॥ कौण्डेयकः ॥ कौणेयकः ॥ कुलकुक्षीग्रीवाच्छवास्यालङ्कारे ॥ ६ । ३ । १२ ॥ शेपे एयकम् । कौलेयकः था। कौक्षेपकोऽसिः ॥ वेयकोऽबहारः।। दक्षिणापश्चात्पुरसस्त्यण् ॥६।३। १३ ॥ शेषे ॥ दाक्षिणात्यः । पाचात्यः । पौरस्त्यः ॥ वल्गुर्दिपर्दिकापिश्याष्टायनण॥६।३। १४ ॥ शेपे । बारहायनः । और्दायनः । पार्दायनः । कापिसावनी द्राक्षा । होः प्राणिनिवा ॥३।३।१५ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy