SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ (२००) भीलधुममाव्याकरणम्, ~ ~ ~ सप्तम्यन्तात्संस्कृते भक्ष्ये ॥ क्षरेयी यवागूः ॥ दन इकण ।। ६।२ । १४३ ॥ सप्तम्यन्तात्संस्कृते भक्ष्ये ॥ दाधिकम् ॥ वोदश्वितः ॥६ । २ । १४४ ॥ सप्तम्यन्तासंस्कृते भक्ष्ये इकण् ॥ औदमिकम् । औदश्वितम् ॥ क्वचित् ॥६।२। १४५॥ अपत्यादिभ्योऽन्यत्राप्यर्थे यथाविहितं प्रत्ययाः॥चाक्षुषं रूपम्। आश्वो रथः॥ ॥ इति रक्ताद्यर्थकाः ॥ ॥ अथ शैषिकाः ॥ शेषे ॥६।३।१॥ अधिकारोऽयम् ॥ अपत्यादिभ्योऽन्यस्मिन् प्राग्जितीयेऽर्थे इतोऽनुक्रम्यमाणं वेदितव्यम् ॥ इदंविशेषेष्वपत्यसमूहादिष्वेयणाधभावार्थ प्राग् जितात् कृतादिषु सर्वेष्वर्थेषु प्रत्यया यथास्युरित्येवमर्थं च शेषवचनम् ॥ नद्यादेरेयण ॥६।३।२॥ प्राग्जितीये शेषेऽर्थे ॥ नादेयः । वानेयः। शेष इत्येव । समूहे नादिकम् ।। राष्ट्रादियः ॥ ६।३।३॥ प्राग्जिती, शेषे थे ॥ राष्ट्रियः ॥ दूरादेत्यः ॥६।३।४॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy