SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ तरितप्रकरणम. (१९९) तृतीयान्ताद्यथाविहितं प्रत्ययः॥ वास्रो रथः । काम्बलः। दैपः। वैयाघ्रः ॥ पाण्डुकम्बलादिन् ॥६।२। १३२ ॥ टान्ताच्छन्ने रथे ॥ पाण्डुकम्बली रथः ॥ दृष्टे सान्नि नाम्नि ॥६।२। १३३ ।। टान्ताद्यथाविहित प्रत्ययः ॥ क्रौञ्चं साम । वाशिष्ठम् । कालेयम् ॥ गोत्रादकवत् ॥ ६।२ । १३४ ॥ टान्ताद् दृष्टे सान्नि प्रत्ययः ॥ औपगवकं साम । वामदेवाद्यः ॥६।२ । १३५ ॥ टान्ताद् दृष्टे साम्नि ॥ वामदेव्यं साम ॥ डिहाऽण ॥६।२ । १३६ ॥ दृष्टे सान्नि ॥ औशनम् । औशनसम् ॥ तत्रोद्धृतं गत्रेभ्यः ॥ ६ । २ । १३८ ॥ तत्रेति सप्तम्यन्तात् पात्रार्थादुद्धृते यथाविहितं प्रत्ययः ॥ शाराव ओदनः॥ स्थण्डिलाच्छते व्रती ॥६।२। १३९ ॥ सप्तम्यन्ताद्यथाविहितं प्रत्ययः ॥ स्थाण्डिलो भिक्षुः ॥ संस्कृते भक्ष्ये ॥६।२।१४० ॥ सप्तम्यन्ताद् यथाविहितं प्रत्ययः ॥ भ्राष्ट्रा अपूपाः ॥ शलोखायः ॥६।२। १४१ ॥ सप्तम्यन्तात् संस्कृते भक्ष्ये ॥ शूल्यम् । उख्यं मांसम् ॥ क्षीरादेयण ॥६।२। १४२ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy