SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ लघुहमममाम्याकरण cowrimary (१९८) . भीलघुहेमनभाव्याकरणप. वेत्त्यधीते वेत्यर्थे । अनुब्राह्मणी ॥ शतषष्टेः पथ इकट् ॥६।२।१:४ ॥ येत्यधीते वेत्यर्थे ॥ शतपथिकः । शतपथिकी । षष्टिपथिकः ॥ - पदोत्तरपदेभ्य इकः ॥६।२।१२५ । वेत्त्यधीते वेत्यर्थे ॥ पूर्वपदिकः । पदिकः । पदोत्तरपदिकः ॥ पदक्रगशिक्षामीमांसासानोऽकः॥६।२। १२६ ॥ वेत्त्यधीते वेत्यर्थे ।। पदकः । क्रमकः। शिक्षकः। मीमांसकः। सामकः?। ससर्वपूर्वाल्लुप् ॥ ६ । २ । १२७ ॥ वेश्यधीते वेत्यर्थे प्रत्ययस्य ॥ सवात्तिकः । सर्ववेदः ॥ संख्याकात् सूत्रे ॥ ६ । २ । १२८ ॥ वेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुप् ॥ अष्टकाः पाणिनीयाः। दशका उमास्वातीयाः । द्वादशका आर्हताः ॥ प्रोक्तात् ॥ ६ । २ । १२९ ॥ प्रोक्तार्थप्रत्ययान्ताद् वेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुए ॥ गोतमेन प्रोक्तं गौतमम् । तद्वेत्यधीते वा गौतमः ॥ वेदेन्ब्राह्मणमत्रैव ॥ ६ । २ । ११० ॥ प्रोक्तमत्ययान्तं प्रयुज्यते ।। कठेन प्रोक्तं वेदं विदन्त्यधीयते वा कठाः । काण्डयेन प्रोक्तं ब्रामणं विदन्त्यधीयते वा ताण्डिनः । प्राह्मणेऽनिन्नन्तस्य नियमनिवृत्त्यर्थमिन्ब्राह्मणग्रहणम् । उभयावधारणाथमेवकारः। प्रोक्तप्रत्ययान्तस्यात्रैव वृत्तिर्नान्यत्र तयात्र वृत्तिरेव न केवलस्यावस्थानम् ॥ तेनच्छन्ने रथे ॥६।२। १३१॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy