SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ( १९४) भीलघुहेमप्रभाब्याकरणम् v vvvvvvvwwwvvvvm ऋश्यादेः कः ॥६।२।९४॥ चातुरथिको देशे नानि ॥ ऋश्यकः । न्यग्रोधकः ॥ वराहादेः कण ॥ ६।२। ९५ ॥ चातुरर्थिको देशे नाम्नि ॥ वाराहकः । पालाशकः ।। कुमुदादेरिकः ॥६।२। ९६ ॥ चातुर्थिको देशे नाम्नि ॥ कुमुदिकम् । इक्कटिकम् ॥ अश्वत्थादेरिकण् ॥ ६ । २ । ९७ ॥ चातुरथिको देशे नाम्नि ॥ आश्वस्थिकम् । कौमुदिकम् ॥ सास्य पौर्णमासी ॥६।२ । ९८॥ सेति प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितं नाम्नि प्रत्ययः प्रथमान्तंचेत्पौर्णमासी ॥ पौषो मासोऽर्धमासो वा ॥ आग्रहायण्यश्वत्थादिकण ॥ ६ । २। ९९ ॥ प्रथमान्तात् षष्ट्यर्थे तच्चेत् पौर्णमासी नानि ॥ आग्रहायणिको मासोऽर्द्धमासो वा । आश्वत्थिकः॥ . चैत्रीकार्तिकीफाल्गुनीशवणाहा ॥६।२। १००॥ सास्य पौर्णमासीत्यस्मिन् विषये नानीकण ॥ चैत्रिकः चैत्रो मासोऽधमासो वा । एवं कार्तिकिकः । कार्तिकः। फाल्गुनिकः । काल्गुनः । श्रावणिकः । श्रावणः ॥ देवता ॥६।२। १०१॥ देवतार्थात्प्रथमान्तात् षष्ठ्यर्थे यथाविहितं प्रत्ययः॥ जैनः। आमेयः । आदित्यः ॥ देवतानामावादौ ॥ ७॥ ४ । २८ ॥ पूर्वोत्तरपदयोः स्वरेष्वादेडिणिति तद्धिते ॥ आग्नावैष्णवं
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy