SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ( १९२ ) नाम पदमं । वेतस्वरम् । महिष्मान् ॥ नडशीदाहलः ॥ ६ ॥२॥ ७५ ॥ चातुरर्थिको देशे नाम्नि डित् ॥ नड्वलम् । शाद्वलम् ॥ शिखायाः ।। ६ । २ । ७६॥ भीकरणम चातुरर्थिको वलो देशे नानि । शिखावलं नगरम् || शिरीषादिककणौ ॥ ६ । २ । ७७ ॥ चातुरर्थिको देशे नाम्नि । शिरीषिकः । शैरीषकः ॥ शर्कराया इकणीया च ॥ ६ ॥ २ ॥ ७८ ॥ अर्थचतुष्के इककणौ देशे नान्नि । शार्करिकः । शर्करीयः । शार्करः । शर्करिकः । शार्करकः ॥ रोऽश्मादेः || ६ । २ । ७९ ॥ चातुरर्थिको देशे नानि । अश्मरः । यूषरःः ।। प्रेक्षादेरिन् । ६ । २ । ८० ॥ चातुरर्थिको देशे नानि । प्रेक्षी । फलकी ॥ 1 तृणादेः सल || ६ | २ | ८१ ॥ 'चातुरर्थिकी देशे नानि ॥ तृणसा । नदसा ॥ काशादेरिलः ॥ ६ । २ । ८२ ॥ चातुरर्थिको देशे नान्नि । काशिलम् । वाशिलम् ॥ अरीहणादेरकण् ॥। ६ । २ । ८३ ॥ चातुरर्थिको देशे नानि । आरीहणकम् | खाण्डवकम् ॥ सुपन्ध्यादेर्यः ॥ ६ ॥ २ ॥ ८४ ॥ चातुरर्थिकी देशे नान्नि । सौपन्ध्यम् । सौवन्ध्यम् । अतएव T निपातनात्सुपथिनशब्दस्य नागमः पस्य च वा वकारः ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy