SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ततिकरणम्. ( १९१ ) षष्यन्ताद्ययाविहितं प्रत्ययः । इतिकरणो विवक्षार्थः । तेनानुवृत्ते व्यवहारमनुपतिते नाम्नि विज्ञेयं न संगीते । शैवम् । वैदिशं पुरम् || तदत्रास्ति । ६ । २ । ७० ॥ तदिति प्रथमान्तादत्रेति सप्तम्यर्थे यथाविहितं प्रत्ययः प्रथमान्तवेदस्तीति प्रत्ययान्तश्चेद्देशानाम || अत्रापीतिकरणोऽनुवर्तते, तेन प्रसिद्धे नाम्नि भूमादौ चार्थे भवति । अत एव चोभयप्राप्तौ परोऽपि मत्वर्थीयोऽनेन बाध्यते । औदुम्बरं नगरम् ॥ तेन निर्वृत्ते च । ६ । २ । ७१ ॥ तेनेति तृतीयान्तान्निर्वृत्तेऽर्थे देशे नाम्नि यथाविहितं प्रत्ययः । कौशाम्बी नगरी ॥ नद्यां मतुः || ६ । २ । ७२ ॥ निवासाद्यर्थचतुष्के यथायोगं देशे नानि ॥ नाम्नि ॥ २ । १ । ९५ ॥ मतोर्मो वः ॥ अनजिरादिबहुस्वरशरादीनां मतौ ॥ ३ । २ । ७८ ॥ नाम्नि दीर्घः। उदुम्बरावती । शरावती । अहीवती । मुनिवती । अनजिरादीति किम् ? | अजिरवती । हिरण्यवती ॥ मध्वादेः ॥ ६ । २ । ७३ ॥ चातुरर्थिको मतुर्देशे नान्नि । मधुमान् । बिसबान् ॥ नडकुमुदवेतसमहिषाडित् ॥ ६ । २ । ७४ ॥ चातुरर्थिको मतुर्देशे नान्नि । नड्वान् । कुमुद्वान् ।। न स्तं मत्वर्थे ॥ १ । १ । २३ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy