SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ (१२) . श्रीलबुहेमप्रभाव्याकरणम्. - www vvvvvvvvvvvvvvvvvvw. ~ - ~ - ~ ~ - ~ क्रयाय प्रसारितेऽर्थे क्रय्यः । अन्यत्र क्रेयः ॥ ऋतोरस्तद्धिते ॥ १ । २ । २६ ॥ यादौ ॥ पित्र्यम् । तद्धित इति किम् ? । कार्यम् ॥ . एदोतः पदान्तेऽस्य लुक् ॥ १।२ । २७ ॥ तेऽत्र । पटोऽत्र । पदान्ते किम् ? । नयनम् ॥ इतावतो लुक् ॥ ७ । २ । १४६ ।। अव्यक्तानुकरणस्यानेकस्वरस्य ॥ पटिति ॥ न द्वित्वे ॥७।२।१४७ ॥ पटत्पटदिति ॥ तो वा ॥ ७॥२॥ १४८ द्वित्वेऽतो लुक् । पटत्पटेति ॥ धुटस्तृतीयः ॥२।१ । ७६ ।। पदान्ते ॥ पटत्पटदिति ॥ गोर्नाम्न्यवोऽक्षे ॥ १ । २ । २८ ।। पदान्तस्थस्यौतः ॥ गवाक्षः । नाम्नीति किम् ? । गोऽक्षाणि ।। स्वरे वाऽनक्षे ॥ १।२ । २९ ।। गोरोतः पदान्तस्थस्यावः। गवाग्रम् ॥ गोऽयम्। अनक्षे किम् ? । गोऽक्षम् । ओतः किम् ? । चित्रग्वर्थः । इन्द्रे ॥ १ । २ । ३०॥ गोरोतः पदान्तस्थस्य स्वरेऽवः ॥गकेन्द्रः।।
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy