SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ स्वरसन्धिप्रकरणम्. शिटो द्वित्वम् || दर्शनम् || स्वोऽपदे वा ॥ १ ॥ २ । २२ ॥ वर्णादीनामस्त्रे स्वरे निमित्तनिमित्तिनौ ॥ नदि एषा । हस्वविधानादसन्धिः । अत एव हस्वस्यापि ह्रस्वः । नग्रेषा । अपदे किम् ? | नद्यौ | नयर्थः ॥ 1 एदैतोऽयाय् ॥ १ । २ | २३ ॥ स्वरे ॥ नयनम् । नायकः ॥ ओदौतोsara || १ | २ | २४ ॥ ( ११ ) स्वरे || लवनम् | लावकः ॥ स्वरे वा ॥ १ । ३ । २४ ॥ अवर्णभोभगोऽघोभ्यः परयोः पदान्तस्थयोर्वययोर्लुक् ॥ लुक्यसन्धिः । पट इह । पटविह । त इह । तयिह ॥ य्यक्ये || १ | २ | २५ ॥ ओदौतोः अवावौ प्रत्यये ॥ गव्यम् । नाव्यति । अक्य इति किम् ? | औयत । प्रत्यये किम् ? । गोयुतिः। क्रोशद्वये पृषोदरादित्वात् गव्यूतिरिति ॥ क्षय्यजय्यौ शक्तौ ॥ ४ । ३ । ९० ॥ शक्तौ कि ? | क्षेयम् । जेयम् ॥ ऋय्यः क्रयार्थे ॥ ४ । ३ । ९१ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy