SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ असन्धिप्रकरणम्. वात्यसन्धिः ॥ १ । २ । ३१ ॥ गोरोतः पदान्तस्थस्य ॥ गो अग्रम । गोऽग्रम् । गवाश्रम || इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंह रिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतदृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविप्रशाखीयतपोगच्छाचार्यभट्टारक श्रीबिजयमोमसूरिविरचितायां लघुहेमप्रभायां स्वरसन्धिः ॥ ॥ अथासन्धिप्रकरणम् ॥ ( १३ ) न सन्धिः ॥ १ । ३ । ५२ ॥ उक्तो वक्ष्यमाणश्च विरामे || दधि अत्र । तद् लुनाति ॥ प्लुतोऽनितौ ॥ १ । २ । ३२ ॥ स्वरेऽसन्धिः । देवदत्त ३ अत्र न्वसि । अनिताविति किम् ? | श्लोकेति ॥ सम्मत्यसूयाकोपकुत्सनेष्वायामन्त्रयमादौ स्वरे स्वन्त्यश्च प्लुतः ॥ ७ । ४ । ८९ ॥ वाक्यस्य द्विः द्वित्वे वा ॥ माणवक ३ माणवक्र २ आर्यः खल्वसि । रिक्तं ते आभिरूप्यम् । इदानीं ज्ञास्यसि जाल्म । रिक्ता से शक्तिरिति वा । आदाविति किम् ? । भव्यः खल्वसि माणवक । भर्त्सने पर्यायेण ॥ ७ । ४ । ९० ॥ वाक्यस्य यदामन्त्र्यं तद्विः ॥ द्वित्वे च पूर्वोत्तरपदयोः स्वरेष्वन्त्यः
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy