SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ गोदोहं तम ॥ अपो यञ वा ।। ६ । २ । ५६ ॥ बिकारे ॥ आप्यम् । अम्मयम् ॥ मक विकाराऽवयवार्थस्य प्रत्ययस्य ॥ लुब् बहुलं पुष्पमूळे ॥। ६ । २ । ५७ ॥ (BGR) ङधादेर्गौणस्याक्किपस्तद्धितलुक्यगोणीसूच्योः ॥ २ । ४ । ९५ ॥ 66 लुक् ।। सप्तकुमारः । पञ्चेन्द्रः । षादिः । गोणस्प्रेति किम् ? । अवन्ती । अक्किप इति किम् ? । पारी । अगोणीसूच्योरिति किम् ? | पञ्चगोणिः । दशसूचिः ॥ अनेन स्त्रीप्रत्ययनिवृत्तौ “ हरीतक्यादिप्रकृतिर्न लिङ्गमतिवर्त्तते " इति लुबन्तस्य स्त्रीत्वात्पुनः स्त्रीप्रत्ययः । मल्लिका पुष्पम् । विदारी मूलम् । कचिन । वारणानि पुष्पाणि । ऐरण्डानि मूलानि । कचिह्निकल्पः । शिरीषाणि चैरीषाणि पुष्पाणि । हीवेराणि सणि मूलानि । कचिदन्यत्रापि । आमलकी वृक्षः || फले ॥। ६ । २ । ५८ ॥ विकारे ऽवयवे चार्थे प्रत्ययस्य लुप् ॥ आमलकम् ॥ प्लक्षादेरण् ॥। ६ । २ । ५९ ॥ विकारेऽवयवे वा फले ॥ प्लाक्षम | आश्वत्थम् ॥ न्यग्रोधस्य केवलस्य ॥ ७४ ॥ ७ ॥ यो यस्तत्सम्बन्धिनः स्वरेष्वादेः स्वरस्य मानौ तस्मादेव यः मार्गॆत् ञ्णिति तद्धिते ॥ नैयग्रोधम् । केवलस्येति किम् ? | न्यानोधमूलाः शालयः ॥ J जम्बा वा ।। ६।२।६१ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy