SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ( १८८ ) भी लघु ममभाग्याकरणम्. शरदर्भकूदीतृणसोमबल्वजात् ॥ ६ । २ । ४७ ॥ अभक्ष्याच्छादने विकारेऽवयवे च नित्यं मयट् ॥ शरमयम् । दर्भमयम् । कूदीमयम् । तृणमयम् । सोममयम् । बल्वजमयम् ॥ एकस्वरात् ॥ ६ । २ । ४८ ॥ नानोऽभक्ष्याच्छादने विकारेऽवयवे च नित्यं मयट् ॥ वाङ्मयम् ॥ दोरप्राणिनः || ६ । २ । ४९ ॥ अभक्ष्याच्छादने विकारेऽवयवे च मयट् । आम्रमयम् । अप्राणिन इति किम् ? | शौवाविधम् । श्वाविन्मयम् ॥ गोः पुरीषे ॥ ६ । २ । ५० ॥ नित्यं मयटू || गोमयम् । पयस्तु गव्यम् । पुरीषे नियमार्थ वचनम् । व्रीहेः पुरोडाशे ॥ ६ । २ । ५१ ॥ विकारे नित्यं मयट् ॥ व्रीहिमयः पुरोडाशः । पुरोडाश इति किम् ? | ह ओदनः । वह भस्म ॥ तिलयवादनानि ॥ ६ । २ । ५१ ॥ विकारे ऽवयवे च मयट् ॥ तिलमयम् | यवमयम् | अनाम्नीति किम् ? । तैलम् । यावः ॥ । पिष्टात् ॥ ६ । २ । ५३ ॥ विकारेऽनानि मयट् ॥ पिष्टमयम् ॥ नाम्नि कः ॥ ६ । २ । ५४ ॥ पिष्टाद्विकारे ॥ पिष्टिका ॥ योगोहादीनन् हियङ्गुश्चास्य ।। ६ । २ । ५५ ॥ विकारे नानि ॥ हैयङ्गवीनं नवनीतं घृतं वा । नाम्नीत्येव । प्रौ
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy