________________
(१८६)
भीमपुहेमनमायाकरण.
mmmmmmmmmmmmmmmmmmmmmmmmmmmm
वाश्मनो विकारे ॥ ७ । ४ । ६३ ॥ अपदस्य तद्धितेऽन्त्यस्वरादेलुक् ॥ आश्मः । आश्मनः॥
चर्मशुनः कोशसङ्कोचे ॥७।४।६४ ॥ अपदस्य यथासंख्यं तद्धितेऽन्त्यस्वरादेर्लुक् । चार्मः कोशः। शौवः संकोचः॥
पदस्यानिति वा ॥ ७।४ । १२ ॥ श्वादेणिति तद्धिते वकारात्मागौकारः॥ श्वापदम्।शौवापदम्। अनितीति किम् ? । श्वापदिकः ॥ प्राण्योषधिवृक्षेभ्योऽवयवे च ॥६।२। ३१॥
षष्ट्यन्तेभ्यो विकारे यथाविहितं प्रत्ययः॥ कापोतं सक्थि मांसं वा । दौर्वम् । बैल्वम् ॥
तालाद्धनुषि ॥६ । २ । ३२॥ विकारेऽण् ॥ तालं धनुः । धनुषीति किम् ? । तालमयं काण्डम् ।।
पुजतोः षोन्तश्च ॥६।२। ३३ ॥ विकारेऽण ॥ त्रापुषम् । जातुषम् ॥
शम्याश्च लः ॥ ६।२ । ३४ ॥ विकारेऽवयवे चाण् ॥ शामील भस्म । शामीली शाखा ॥
पयोद्रोर्यः ॥६।२। ३५॥ विकारे ॥ पयस्यम् । द्रव्यम् ॥
उष्ट्रादकञ् ॥ ६।२ । ३६ ॥ विकारेऽवयवे च । औष्ट्रकं मांसमङ्गं वा ।।
उमोर्णाहा ॥६।२ । ३७ ॥