SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ (१८६) भीमपुहेमनमायाकरण. mmmmmmmmmmmmmmmmmmmmmmmmmmmm वाश्मनो विकारे ॥ ७ । ४ । ६३ ॥ अपदस्य तद्धितेऽन्त्यस्वरादेलुक् ॥ आश्मः । आश्मनः॥ चर्मशुनः कोशसङ्कोचे ॥७।४।६४ ॥ अपदस्य यथासंख्यं तद्धितेऽन्त्यस्वरादेर्लुक् । चार्मः कोशः। शौवः संकोचः॥ पदस्यानिति वा ॥ ७।४ । १२ ॥ श्वादेणिति तद्धिते वकारात्मागौकारः॥ श्वापदम्।शौवापदम्। अनितीति किम् ? । श्वापदिकः ॥ प्राण्योषधिवृक्षेभ्योऽवयवे च ॥६।२। ३१॥ षष्ट्यन्तेभ्यो विकारे यथाविहितं प्रत्ययः॥ कापोतं सक्थि मांसं वा । दौर्वम् । बैल्वम् ॥ तालाद्धनुषि ॥६ । २ । ३२॥ विकारेऽण् ॥ तालं धनुः । धनुषीति किम् ? । तालमयं काण्डम् ।। पुजतोः षोन्तश्च ॥६।२। ३३ ॥ विकारेऽण ॥ त्रापुषम् । जातुषम् ॥ शम्याश्च लः ॥ ६।२ । ३४ ॥ विकारेऽवयवे चाण् ॥ शामील भस्म । शामीली शाखा ॥ पयोद्रोर्यः ॥६।२। ३५॥ विकारे ॥ पयस्यम् । द्रव्यम् ॥ उष्ट्रादकञ् ॥ ६।२ । ३६ ॥ विकारेऽवयवे च । औष्ट्रकं मांसमङ्गं वा ।। उमोर्णाहा ॥६।२ । ३७ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy