SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ नतिषकरना. (१८५) www ईनोऽहः कतौ ॥६।२। २१॥ समूहे ॥ अहीनः क्रतुः । क्रताविति किम् ? । आरम् ॥ अनीनादव्यहोऽतः ॥७।४।६६ ॥ अपदस्य तडिते लुक् ॥ इत्यतो लुक् ॥ पृष्ठाद्यः॥६।२। २२ ॥ समूहे क्रतौ ॥ पृष्ठ्यः । क्रतावित्येव । पाष्टिकम् ॥ चरणाद्धर्मवत् ॥६।२। २३ ॥ समूहे प्रत्ययः ॥ कठानां धर्मः काठकम् । तथा समूहेऽपि ॥ गोरथवातात्त्रल्कटथलूलम् ॥६।२।२४॥ समूहे यथासंख्यम् ॥ गोत्रा । रथकव्या । वातूलः ॥ पाशादेश्च ल्यः॥६।२ । २५ ॥ गवादेः समूहे ॥ पाश्या । तृण्या। गव्या । रथ्या । वात्या ।। इवादिभ्योऽञ् ॥६।२। २६ ॥ समहे ॥ शौवम् । आह्नम् ॥ खलादिभ्यो लिन् ॥६।२ । २७ ॥ समूहे ॥ खलिनी । पाशादित्वाल्ल्योऽपि । खल्या । उकिनी ॥ ग्रामजनबन्धुगजसहायात्तल् ॥६।२।२८॥ समूहे ॥ ग्रामता । जनता । बन्धुता । गजता । सहायता ॥ पुरुषात्कृतहितवधविकारे चैयञ् ॥ ६ । २। २९ ॥ समूहे ॥ पौरुषेयो ग्रन्थः । पौरुषेयमाहेत शासनम् । पौरुषेयो बषो विकारो वा । पौरुषेयम् ॥ विकारे ॥६॥२॥ ३० ॥ षष्ठ्यन्ताद् यथाविहितं प्रत्ययाः॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy