SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Ou. vvvvvvvvvvvv~~~ (१८४) श्रीलघुहेमभाग्याकरणम्, न राजन्यमनुष्ययोरके ॥ २।४।९४॥ यो लुक् । मानुष्यकम् । राजकम् । राजन्यकम् । राजपुत्रकम् ॥ केदाराण्ण्यश्च ॥६।२ । १३ ॥ समूहेऽकन् । कैदार्यम् । कैदारकम् ॥ कवचिहस्त्यचित्ताच्चेकण ॥ ६ । २ । १४ ॥ केदारात् समूहे ॥ कावचिकम् । हास्तिकम् । आपूपिकम् । शाष्कुलिकम् । कैदारिकम् ॥ धेनोरनञः ॥६।२। १५॥ समूहे इकण ॥ ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकस्येतो लुक् ॥ ७।४ । ७१ ॥ धैनुकम् । अनत्र इति किम् ? । आधैनवम् ॥ ब्राह्मणमाणववाडवाद्यः ॥६।२। १६ ॥ समूहे । ब्राह्मण्यम् । माणव्यम् । वाडव्यम् ॥ . गणिकाया ण्यः॥६॥ २॥ १७॥ समूहे । गाणिक्यम् ॥ केशाहा ॥६ । २ । १८॥ समूहे ण्यः ॥ कैश्यम् । कैशिकम् ॥ वाश्वादीयः ॥६।२॥ १९ ॥ समूहे । अश्वीयम् । आश्वम् ॥ पर्वा ड्वण ॥ ६ । २ । २० ॥ समूहे ॥ पार्श्वम्॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy