SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ (१०) श्रीलघुहेमप्रभाव्याकरणम् ~ ~ ~ - ~ ~ ~ - ~ - - ... आदेशः॥ स्वरस्य परे प्राग्विधौ ॥ ७।४ । ११० ॥ वर्णविध्यर्थमिदम् । आदेशः परनिमित्तकः स्थानीव ॥ इति स्थानिवद्भावे प्राप्ते ।। न सन्धिङीयकिहिदी_सद्विधावस्क्लुकि ॥७४।११।। आदेशः स्थानीव ॥ इति पूर्वणातिप्रसक्तस्य स्थानिवद्भावस्य निषेधः । दध्य् अत्रेति जाते ।। तृतीयस्तृतीयचतुर्थे ॥ १ । ३ । ४९ ।। धुरः॥ पदस्य ॥ २ । १ । ८९ ॥ संयोगान्तस्य लुक् ।। सच परे स्यादिविधौ चासन् द्रष्टव्यः। इति पलोपे प्राप्ते, बहिरङ्गस्य यस्यासिद्धत्वान ।। ततोऽस्याः ॥ १।३।३४॥ . अव्वर्गादन्तस्थाया द्वे वा॥ इति यद्वित्वे चातूरूप्यम् । दध्य्यत्र १। दध्यत्र २ । दद्धयत्र ३॥ दद्धय्यत्र ४। पञ्चमीव्याख्याने भूवादयः। वध्यत्र । पित्रर्थः । लाकृतिः ॥ .. दिर्हस्वरस्यानु न वा ॥ १ । ३ । ३१॥ स्वराद पराद् द्वित्वम् । अर्क: १। ब्रहम्मा२। अन्विति किम् ? मोण्णुनाव । दर्शनमित्यत्र द्वित्वे प्राप्ते ।। पुत्रस्यादिन्पुत्रादिन्याकोशे ॥ १।३ । ३८ ॥ तस्य न विचम् ॥ पुत्रादिनी त्वमसि पापे । पुत्रपुत्रादिनी भव । आक्रोशे किम् ? । पुश्रांदिनी २ शिशुमारी । पुत्रानादिनीर नागी । (पंक्ति १६ पछी.)
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy