SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ततिप्रकरणम्. ( १७९) राष्ट्र क्षत्रियार्थाभ्यां सरूपाभ्यां राजापत्ये द्रिरम् । गान्धारयः । साल्वेयाः ॥ पुरुमगधकलिङ्ग-सूरमसद्विस्वरादण् ||६|१|११६॥ राष्ट्र क्षत्रियार्थात्सरूपाद्राजापत्ये द्रिः || पौरवः । मागधः । ममगधाः । कालिङ्गः । सौरमसः । आङ्गः ।। साल्वांशप्रत्यग्रथकालकूटाश्मकादि ||६|१|११७॥ सरूपराष्ट्र क्षत्रियार्थाद्राजापत्ये द्रिः ॥ औदुम्बरिः । उदुम्बराः । प्रात्यग्रथिः । कालकूटिः । आश्रमकिः || दुनादिकुर्वित्कोशलाजादायः ॥ ६ । १ । ११८ ॥ सरूपराष्ट्र क्षत्रियार्थाद्राजापत्ये द्रिः || आम्बष्ठाः । अम्बष्ठाः । नैषध्यः । कौरव्यः । आवन्त्यः | कौशल्यः । आजाद्यः ॥ पाण्डोडर्थण् ॥ ६ ॥ १ । ११९ ॥ राष्ट्र क्षत्रियार्थात्सरूपाद्राजापत्ये द्रिः । पाण्ड्यः । पाण्डयौ । पाण्डवः ॥ शकादिभ्यो द्रेर्लुप् ॥ ६ । १ । १२० ॥ शकानां राजा शकस्यापत्यं वा शकः यवनः ॥ कुन्त्यवन्तेः स्त्रियाम् ॥ १ । १ । १२१ ॥ । द्रेर्न्यस्य लुप् ॥ कुन्ती । अवन्ती । स्त्रियामिति किम् ? | कौन्त्यः ॥ कुरोर्वा || ६ | १ | १२२ ॥ द्रेर्व्यस्य स्त्रियां लुप् । कुरूः । कौरव्यायणी ॥ रञणोऽप्राच्यभर्गादेः ॥ ६ । १ । १२३ ॥ स्त्रियां लुप् । शूरसेनी । मद्री । दरत । मत्सी । अप्राच्येत्यादि
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy