SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीरघुहेमप्रभाव्याकरणम्. (१८० ) किम् ? । पाञ्चाली । भार्गी । कारुषी ॥ वहुष्वस्त्रियाम् ॥ ६ । १ । १२४ ॥ न्तस्य बह्वर्थस्य यो द्रिस्तस्य लुप् ॥ पञ्चालाः । अस्त्रियामिति किम् ? | पाञ्चाल्यः ॥ भृग्वङ्गिरस्कुत्सवशिष्ठगोतमात्रेः ॥ ६ । १ । १२८ ॥ यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यः प्रत्ययस्तस्यास्त्रियां लुप ॥ भृगवः । अङ्गिरसः । कुत्साः । वशिष्ठाः । गोतमाः । अत्रयः ॥ प्राग्भरते बहुस्वरादिन: । ६ । १ । १२९ ॥ बहुषु गोत्रे यः प्रत्ययस्तस्यास्त्रियां लुप् । क्षीरकलम्भाः । उद्दालकाः । प्राग्भरत इति किम् ? | बालाकयः । बहुस्वरादिति किम् ? | पौष्पयः ॥ वोपकाः || ६ | १ | १३० ॥ यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यः प्रत्ययस्तस्याऽस्त्रियां लुप् ।। उपकाः । औपकायनाः । लमकाः । लामकायनाः || || ६ । १ । १३१ ॥ तिककितवाद यः सप्रत्ययस्तस्यास्त्रियां लुप् ॥ तिककितवाः । उब्जककुभाः ॥ द्रास्तथा । ६ । १ । १३२ ।। द्रादिप्रत्ययान्तानां द्वन्द्वे बह्वर्थे यः सत्र्यादिस्तस्य तथा लुब् यथा पूर्वम् ॥ वृकलोहध्वजकुण्डीविसाः । तथेति किम् ? । गार्गीवत्सवाजाः । तत्रास्त्रियामित्युक्तेर्गार्गीत्यत्र न स्यात् ॥ वाऽन्येन ॥ ६ । १ । १३३ ॥ यादेरन्येन सह द्यादीनां द्वन्द्वे बह्नर्थे यः सद्यादिस्तस्य तथा
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy