SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ (१७८) श्रीलघुहेममभाव्याकरणम अपत्ये आयनिक ॥ कायणिः ॥ -- वृद्धिर्यस्य स्वरेष्वादिः ॥६।१।८॥ स दुसंज्ञः ॥ ___ अवृद्धादोन्नवा ॥ ६ । १ । ११० ॥ अपत्ये आयनिञ् ॥ आम्रगुप्तायनिः । आम्रगुप्तिः ॥ वाशिन आयनौ ॥ ७ । ४ । ४६ ॥ अन्त्यस्वरादे ग न ॥ वाशिनायनिः ॥ पुत्रान्तात् ॥ ६ । १। ११ ॥ दोरपत्ये आयनित्र वा ॥ गार्गीपुत्रायणिः । गार्गोपुत्रिः ॥ चमिवर्मिगारेटकार्कटयकाकलडावाकिनाच कश्चान्तोऽन्त्यस्वरात् ॥ ६ । १ । ११२ ॥ पुत्रान्ताद्दोरायनिञ् वा ॥ चार्मिकायणिः । चार्मिणः । वार्मिकायणिः । वार्मिणः । गारेटकायनिः। गारेटिः। कार्कव्यकायनिः । काकव्यायनः। काककायनिः । काकिः। लाङ्काकायनिः। लाङ्केयः । वाकिनकायनिः । वाकिनिः । गार्गीपुत्रकायणिः । गार्गीपुत्रिः ॥ अदोरायनिः प्रायः ॥६।१ । ११३ ।। अपत्ये वा ॥ ग्लुचुकायनिः । ग्लौचुकिः । प्रायः किम् ?।दाक्षिः । अदोरिति किम् ? । औपगविः ॥ राष्टक्षत्रियात्सरूपाद्राजापत्ये दिरञ् ॥६।१।११४॥ यथासंख्यम् । वैदेहः । वैदेही । विदेहाः राजानोऽपत्यानि वा ॥ सरूपादिति किम् ? । दाशरथिः ॥ गान्धारिसाल्वेयाभ्याम् ॥ ६ । १ । ११५ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy