SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ततिकरणम. लाक्ष्मणिः । लाक्ष्मण्यः ॥ सुयाम्नः, सौवीरेष्वायनि ।। ६ । १ । १०३ । अपत्ये | सौयामायनिः ॥ ( १७७) पाण्टाहृतिमिमताण्णश्च ।। ६ । १ । १०४ ॥ सौवीरेषु जनपदे योऽर्थस्तत्र वर्तमानादपत्ये आयनिन् । पाष्टाहृतः, पाण्टाहृतानि सौवीरगोत्रः ॥ मैमतः । मैमलायनिः ॥ भागवित्तितार्णविन्दवाऽऽकशापेयान्निन्दायामि कण वा ॥ ६ । १ । १०५ ॥ सौवीरेषु यो वृद्धस्तत्र वर्त्तमानाद्यूनि । भागवित्तिकः, भागवित्तायनो वा जाल्मः । तार्णविन्दविकः । तार्णविन्दविः । आकशापेयिकः । आकशापेयिः ॥ सौयामायनियामुन्दायनिवार्ष्यायणेरीयश्च वा ॥ ६ । १ । १०६ ॥ 1 सौवीरवृद्धवृत्तेर्यूनीक‍ निन्दायाम् || सौयामायनीयः । सौयामायनिकः । सौयामायनिर्वा निन्द्यो युवा । यामुन्दायनीयः । यामुन्दायनिकः । यामुन्दायनिः । वार्ष्यायणीयः । वार्ष्यायणिकः । वार्ष्यायणिः ॥ तिकादेरायनि । ६ । १ । १०७ ॥ अपत्ये ॥ तैकायनिः । तैकायनिः ॥ 1 दगुकोशलकर्मारच्छागवृषाद्यादिः ॥ ६ । १ । १०८ ॥ अपत्ये आयनि ॥ दागव्यायनिः । कौशल्यायनिः । कार्मायणिः । छाग्यायनिः । वार्ष्यायणिः ॥ द्विस्वरादणः ॥। ६ । १ । १०९ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy