SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ( १७४) श्रीलघुहेमप्रभाव्याकरण अपत्ये ॥ अङ्गहीना अनियतपुंस्का वा स्त्रियः क्षुद्राः । काणेरः । काणेयः । दासेरः । दासेयः । नाटेरः । नाटेयः || गोधाया दुष्टे पारश्च ॥। ६ । १ । ८१ ॥ अपत्ये एरण || गौधारः । गौधेरः । योऽहिना गोधायां जन्यते ॥ जण्टपण्टात् ॥ ६ । १ । ८२ ॥ अपत्ये णारः ॥ जाण्टारः । पाण्टारः ॥ www चतुष्पाद्द्भ्य एयञ् ॥ ६ । १ । ८३ ॥ अपत्ये ॥ कामण्डलेयः । सौरभेयः ॥ गृष्टयादेः ॥ ६ । १ । ८४ ॥ 1 अपत्ये एयञ् ॥ गार्ष्टयः । इाष्टृयः । मित्रयोरपत्यमिति विग्रहे ऋष्यणि प्राप्ते एयव् || केकयमित्रयुप्रलयस्य यादेरिय् च ॥ ७ । ४ । २ ॥ ञ्णिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः ॥ इतीयादेशे प्राप्ते || सारवैक्ष्वाक मैत्रेयभ्रौणहत्यधैवत्यहिरण्मयम् ॥ ७ । ४ । ३० ॥ ते निपात्यन्ते ॥ इति लोपः । मैत्रेयः ॥ यस्कादेगोंत्रे || ६ | १ । १२५ ॥ यः प्रत्ययस्तदन्वस्य बहुगोत्रार्थस्य यस्कादेर्यः प्रत्ययस्तस्यास्त्रियां लुन् || यस्काः । लह्याः । मित्रयवः । गोत्र इति किम् ? । यास्काश्छात्राः ॥ वाडवेयो वृषे । ६ । १ । ८५ ॥ एयणेयञ् वा निपात्यते ॥ वाडवेयः ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy