SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ वद्धिप्रकरणम्. रेवत्यादेरिकण || ६ | १ | ८६ ॥ अपत्ये ॥ रैतिकः । अवनालिकः ॥ वृद्धस्त्रियाः क्षेपे णश्च ॥। ६ । १ । ८७ ॥ अपत्ये इक ॥ तद्धितस्वरेऽनाति ॥ २ । ४ । ९२ ॥ व्यञ्जनादपत्ययस्य तद्धिते लुक् ॥ गार्गी गार्गिको वा जाल्मः ॥ भ्रातुर्व्यः ॥। ६ । १ । ८८ ॥ अपत्ये ॥ भ्रातृव्यः ॥ ईयः स्वसुश्च ॥ ६ ॥ १ । ८९ ॥ भ्रातुरपत्ये ॥ भ्रात्रीयः । स्वस्त्रीयः ॥ ( १७५ ) मातृपित्रादेर्डेयणीयणौ ॥। ६ । १ । ९० ॥ स्वरपत्ये || मातृष्वसेयः । मातृष्वस्रीयः । पैतृष्वसेयः । पैतृष्वस्रीयः ॥ श्वशुराद्यः || ६ । १ । ९१ ॥ अपत्ये ॥ श्वशुर्यः । सम्बन्धिनां सम्बन्धे । स्वशुरो नाम कश्चित् तस्यापत्यं श्वशुरः ॥ जातौ राज्ञः ॥ ६ ॥ १ । ९२ ॥ अपत्ये यः ॥ अनोsटये ये ॥ ७ । ४ । ५१ ॥ अन्त्यस्वरादेर्लुगू न ॥ राजन्यः क्षत्रिय जातियेत् । अटय इति किम् ? | राज्यम् ॥ क्षत्रादियः ॥ ६ । १ । ९३ ॥ अपत्ये जातौ ॥ क्षत्रियो जातियेत् ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy