SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ (१७३) on अन्त्यस्वरादेलुगू न ॥ जैमाशिनेयः॥ श्यामलक्षणाहाशिष्ठे ॥६।१।७४ ॥ अपत्ये एयण ॥ श्यामेयो लाक्षणेयो वाशिष्ठः ॥ विकर्णकुषीतकात्काश्यपे ॥ ६ । १ । ७५ ॥. अपत्ये एयण ॥ वैकर्णेयः कौषीतकेयः काश्यपः । वैकणि कोपीतकिरन्यः॥ भ्रुवो ध्रुव च ॥६।१।७६ ॥ अपत्ये एयण ॥ भ्रौपेयः॥ कल्याण्यादेरिन् चान्तस्य ॥६।१।७७ ॥ अपत्ये एयण ॥ काल्याणिनेयः॥ हृद्भगसिन्धोः ॥७। ४ । २५ ॥ हृदाधन्तानां पूर्वपदस्योत्तरपदस्य च स्वरेष्वादे डिणिति तडिते ॥ सौहार्दम् । सौभागिनेयः । साक्तुसैन्धवः। बहुलाधिकारात् सौहृदं दौहृदमित्यपि ॥ अनुशतिकादीनाम् ॥ ७॥ ४ । २७ ॥ णिति तद्धिते पूर्वोत्तरपदयोः स्वरेष्वादेः स्वरस्य वृद्धिः॥ पारस्नेणेयः॥ कुलटाया वा ॥६।१।७८॥ अपत्ये एयण इन् चान्तस्य ॥ कौलटिनेयः । कौलटेयः ॥ चटकाण्णरः स्त्रियां तु लुप ॥ ६।१। ७९ ॥ अपत्ये ॥ चाटफरः । अस्नियामित्येव सिद्धे प्रत्ययान्तरबाधना गैरविधानम् ॥ क्षुद्राभ्य एरण वा ॥ ६।१।०॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy