SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ( १७२ ) श्रीलघुग्रमभाग्याकरण व्याप्त्यूङः ॥ ६ ॥ १ ॥ ७० ॥ अपत्ये एयण ॥ सौपर्णेयः ॥ एयेऽग्नायी ॥ ३ । २ । ५२ ॥ तडिते परतः स्त्री पुंवत् ॥ आग्नेयः । जातिश्च णितद्धितयस्वरे इति सिद्धे नियमार्थमिदम् । तेन यौषतेय इत्यादौ न पुंवत् ॥ वैनयः । यौवतेयः ॥ अकद्रूपाण्ड्वोरुवर्णस्यैये ॥ ७ । ४ । ६९ ॥ तडिते लुक् ।। कामण्डलेयः । कद्रपाण्ड्वोस्तु । काद्रवेयः । पाण्डवेयः ॥ द्विस्वरादनद्याः ॥ ६ ॥ १ ॥ ७१ ॥ ज्यापूत्थूङन्तादपत्ये एयण || दातेयः । अमद्या इति किम् ? । सैत्रः ।। इतोऽनिञः ॥। ६ । १ । ७२ ॥ द्विस्वरादपत्ये एयण || नाभेयः । नैधेयः । अनिम इति किम् ? | 'दाक्षायणः । द्विस्वरादित्येव । मारीचः ॥ शुभ्रादिभ्यः ॥ ६ ॥ १ । ७३ ॥ अपत्ये एयण् ॥ शौभ्रयः । वैष्टपुरेयः । गाङ्गेयः ।। प्राद्वाणस्यैये ॥ ७ । ४ । २१ ॥ णिति तडिते स्वरेष्वादेर्बुद्धिः प्रस्य तु वा ॥ मावाहणेयः । मवाहणेयः । एयस्य ॥ ७ । ४ । २२ ।। एयान्तांशात्प्रात्परस्य वाहनस्य ञ्णिति तद्धिते स्वरेष्वादेर्वृडिः प्रस्य तु वा ॥ प्राबाइयिः । प्रवाहणेमिः || श्ये जिह्माशिनः ॥ ७।४।४७ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy