SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ स्वरसन्धिप्रकरणम्. (९) - vvvvvvvvvvvvvvvvvvvvvvvvvvvv प्रस्यैषेष्योढोढ्यूहे स्वरेण ॥ १।२ । १४ ॥ ऐदौतौ ॥ प्रेषः । प्रैष्यः । प्रौढः । मौदिः । प्रौहः ॥ . स्वैरस्वैयक्षौहिण्याम् ॥ १।२ । १५ ॥ अवर्णस्य स्वरेण ऐदौतौ ॥ स्वैरः । स्वैरी । अक्षौहिणी सेना ॥ अनियोगे लुगवे ॥ १। २।१६ ॥ अवर्णस्य ॥ इहेव तिष्ठ नियोगे तु । इहैव तिष्ठ ॥ वौष्ठौतौ समासे ॥ १ ॥ २॥ १७॥ अवर्णस्य लुक् ॥ बिम्बोष्ठी । बिम्बोष्ठीस्थूिलोतुः। स्थूलौतुः । समासे इति किम् ? । हे राजपुत्रौष्ठं पश्य ॥ ओमाङि ॥ १। २ । १८ ॥ अवर्णस्य लुक् ॥ अयोम् । आ ऊढा ओढा । अयोढा ॥ उपसर्गस्थानिणेधेदोति ॥ १।२ । १९ ।। धातौ लुक ॥ मलयति। पोखति। अनिणेधेति किम् ?। उपैति। प्रैधते ॥ वा नाम्नि ॥ १।२ । २० ॥ एदोति धातौ उपसर्गावर्णस्य लुक ॥ उपेडकीयति । उपरकीयति । प्रोषधीयति । प्रौषधीयति । दधि अत्र इति स्थिते ।। इवर्णादेरस्वे स्वरे यवरलम् ॥ १।२। २१ ॥ दध्य अत्र इति जाते, अदीर्घाद्विरामेति द्वित्व प्राप्ते । स्थानीवावर्णविधौ ॥ ७।४।१०९ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy