SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ (८) श्रीलघुहेमप्रभाव्याकरणम्. एकधम् । एकदेऽपि लुकि केवलैकधम् । महर्षिः । तवल्कारः १ ॥ अदीर्घाद् विरामैकव्यञ्जने ॥ १।३ । ३२ ॥ स्वरादहस्वरवर्जस्यानु द्वे वा ॥ तवल्ल्कारः २ ॥ अवर्गस्यान्तस्थातः ॥ १।३ । ३३ ।। अनु द्वे वा ॥ तवल्कारः ३ । तवल्ल्कारः ४ ॥ ऋणेप्रदशार्णवसनकम्बलवत्सरवत्सतरस्या॥१२७॥ अवर्णस्य ऋता ॥ प्राणम् । ऋणार्णम् ॥ ऋते तृतीयासमासे ॥ १।२ । ८॥ ऋता अवर्णस्यार ॥ शीतातः । तृतीयेति किम ? परमर्त्तः । समामे किम् ? दुःखेनतः ॥ ऋत्यारुपसर्गस्य ॥ १।२। ९ ॥ अवर्णस्य धातौ ऋता ॥ पार्छति ॥ नानि वा ॥ १।२ । १०॥ उपसर्गावर्णस्य ऋता ऋति धातावार् ॥ पार्षभीयति । प्रर्षभीयति ॥ लत्याल्वा ॥ १।२।११ ॥ उपसर्गावर्णस्य लुता नाम्नि धातौ ॥ उपाल्कारीयति। उपल्कारीयति ।। ऐदौत्सन्ध्यक्षरैः॥ १।२ । १२ ॥ अवर्णस्य ॥ तवैषा । तवैन्द्री । तवौदनः । तवौपगवः ।। ऊटा ॥ १।२। १३ ॥ अवर्णस्यौत् ॥ धौतः । धौतवान् ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy